सुबन्तावली ?श्रवणद्वादशी

Roma

स्त्रीएकद्विबहु
प्रथमाश्रवणद्वादशी श्रवणद्वादश्यौ श्रवणद्वादश्यः
सम्बोधनम्श्रवणद्वादशि श्रवणद्वादश्यौ श्रवणद्वादश्यः
द्वितीयाश्रवणद्वादशीम् श्रवणद्वादश्यौ श्रवणद्वादशीः
तृतीयाश्रवणद्वादश्या श्रवणद्वादशीभ्याम् श्रवणद्वादशीभिः
चतुर्थीश्रवणद्वादश्यै श्रवणद्वादशीभ्याम् श्रवणद्वादशीभ्यः
पञ्चमीश्रवणद्वादश्याः श्रवणद्वादशीभ्याम् श्रवणद्वादशीभ्यः
षष्ठीश्रवणद्वादश्याः श्रवणद्वादश्योः श्रवणद्वादशीनाम्
सप्तमीश्रवणद्वादश्याम् श्रवणद्वादश्योः श्रवणद्वादशीषु

समास श्रवणद्वादशि श्रवणद्वादशी

अव्यय ॰श्रवणद्वादशि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria