Declension table of ?śravaṇadatta

Deva

MasculineSingularDualPlural
Nominativeśravaṇadattaḥ śravaṇadattau śravaṇadattāḥ
Vocativeśravaṇadatta śravaṇadattau śravaṇadattāḥ
Accusativeśravaṇadattam śravaṇadattau śravaṇadattān
Instrumentalśravaṇadattena śravaṇadattābhyām śravaṇadattaiḥ śravaṇadattebhiḥ
Dativeśravaṇadattāya śravaṇadattābhyām śravaṇadattebhyaḥ
Ablativeśravaṇadattāt śravaṇadattābhyām śravaṇadattebhyaḥ
Genitiveśravaṇadattasya śravaṇadattayoḥ śravaṇadattānām
Locativeśravaṇadatte śravaṇadattayoḥ śravaṇadatteṣu

Compound śravaṇadatta -

Adverb -śravaṇadattam -śravaṇadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria