सुबन्तावली ?श्रवणदत्त

Roma

पुमान्एकद्विबहु
प्रथमाश्रवणदत्तः श्रवणदत्तौ श्रवणदत्ताः
सम्बोधनम्श्रवणदत्त श्रवणदत्तौ श्रवणदत्ताः
द्वितीयाश्रवणदत्तम् श्रवणदत्तौ श्रवणदत्तान्
तृतीयाश्रवणदत्तेन श्रवणदत्ताभ्याम् श्रवणदत्तैः श्रवणदत्तेभिः
चतुर्थीश्रवणदत्ताय श्रवणदत्ताभ्याम् श्रवणदत्तेभ्यः
पञ्चमीश्रवणदत्तात् श्रवणदत्ताभ्याम् श्रवणदत्तेभ्यः
षष्ठीश्रवणदत्तस्य श्रवणदत्तयोः श्रवणदत्तानाम्
सप्तमीश्रवणदत्ते श्रवणदत्तयोः श्रवणदत्तेषु

समास श्रवणदत्त

अव्यय ॰श्रवणदत्तम् ॰श्रवणदत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria