Declension table of ?śrautasiddhānta

Deva

MasculineSingularDualPlural
Nominativeśrautasiddhāntaḥ śrautasiddhāntau śrautasiddhāntāḥ
Vocativeśrautasiddhānta śrautasiddhāntau śrautasiddhāntāḥ
Accusativeśrautasiddhāntam śrautasiddhāntau śrautasiddhāntān
Instrumentalśrautasiddhāntena śrautasiddhāntābhyām śrautasiddhāntaiḥ śrautasiddhāntebhiḥ
Dativeśrautasiddhāntāya śrautasiddhāntābhyām śrautasiddhāntebhyaḥ
Ablativeśrautasiddhāntāt śrautasiddhāntābhyām śrautasiddhāntebhyaḥ
Genitiveśrautasiddhāntasya śrautasiddhāntayoḥ śrautasiddhāntānām
Locativeśrautasiddhānte śrautasiddhāntayoḥ śrautasiddhānteṣu

Compound śrautasiddhānta -

Adverb -śrautasiddhāntam -śrautasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria