सुबन्तावली ?श्रौतसिद्धान्त

Roma

पुमान्एकद्विबहु
प्रथमाश्रौतसिद्धान्तः श्रौतसिद्धान्तौ श्रौतसिद्धान्ताः
सम्बोधनम्श्रौतसिद्धान्त श्रौतसिद्धान्तौ श्रौतसिद्धान्ताः
द्वितीयाश्रौतसिद्धान्तम् श्रौतसिद्धान्तौ श्रौतसिद्धान्तान्
तृतीयाश्रौतसिद्धान्तेन श्रौतसिद्धान्ताभ्याम् श्रौतसिद्धान्तैः श्रौतसिद्धान्तेभिः
चतुर्थीश्रौतसिद्धान्ताय श्रौतसिद्धान्ताभ्याम् श्रौतसिद्धान्तेभ्यः
पञ्चमीश्रौतसिद्धान्तात् श्रौतसिद्धान्ताभ्याम् श्रौतसिद्धान्तेभ्यः
षष्ठीश्रौतसिद्धान्तस्य श्रौतसिद्धान्तयोः श्रौतसिद्धान्तानाम्
सप्तमीश्रौतसिद्धान्ते श्रौतसिद्धान्तयोः श्रौतसिद्धान्तेषु

समास श्रौतसिद्धान्त

अव्यय ॰श्रौतसिद्धान्तम् ॰श्रौतसिद्धान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria