Declension table of ?śrautapraśna

Deva

MasculineSingularDualPlural
Nominativeśrautapraśnaḥ śrautapraśnau śrautapraśnāḥ
Vocativeśrautapraśna śrautapraśnau śrautapraśnāḥ
Accusativeśrautapraśnam śrautapraśnau śrautapraśnān
Instrumentalśrautapraśnena śrautapraśnābhyām śrautapraśnaiḥ śrautapraśnebhiḥ
Dativeśrautapraśnāya śrautapraśnābhyām śrautapraśnebhyaḥ
Ablativeśrautapraśnāt śrautapraśnābhyām śrautapraśnebhyaḥ
Genitiveśrautapraśnasya śrautapraśnayoḥ śrautapraśnānām
Locativeśrautapraśne śrautapraśnayoḥ śrautapraśneṣu

Compound śrautapraśna -

Adverb -śrautapraśnam -śrautapraśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria