सुबन्तावली ?श्रौतप्रश्न

Roma

पुमान्एकद्विबहु
प्रथमाश्रौतप्रश्नः श्रौतप्रश्नौ श्रौतप्रश्नाः
सम्बोधनम्श्रौतप्रश्न श्रौतप्रश्नौ श्रौतप्रश्नाः
द्वितीयाश्रौतप्रश्नम् श्रौतप्रश्नौ श्रौतप्रश्नान्
तृतीयाश्रौतप्रश्नेन श्रौतप्रश्नाभ्याम् श्रौतप्रश्नैः श्रौतप्रश्नेभिः
चतुर्थीश्रौतप्रश्नाय श्रौतप्रश्नाभ्याम् श्रौतप्रश्नेभ्यः
पञ्चमीश्रौतप्रश्नात् श्रौतप्रश्नाभ्याम् श्रौतप्रश्नेभ्यः
षष्ठीश्रौतप्रश्नस्य श्रौतप्रश्नयोः श्रौतप्रश्नानाम्
सप्तमीश्रौतप्रश्ने श्रौतप्रश्नयोः श्रौतप्रश्नेषु

समास श्रौतप्रश्न

अव्यय ॰श्रौतप्रश्नम् ॰श्रौतप्रश्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria