Declension table of śrapitā

Deva

FeminineSingularDualPlural
Nominativeśrapitā śrapite śrapitāḥ
Vocativeśrapite śrapite śrapitāḥ
Accusativeśrapitām śrapite śrapitāḥ
Instrumentalśrapitayā śrapitābhyām śrapitābhiḥ
Dativeśrapitāyai śrapitābhyām śrapitābhyaḥ
Ablativeśrapitāyāḥ śrapitābhyām śrapitābhyaḥ
Genitiveśrapitāyāḥ śrapitayoḥ śrapitānām
Locativeśrapitāyām śrapitayoḥ śrapitāsu

Adverb -śrapitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria