Declension table of śrapita

Deva

NeuterSingularDualPlural
Nominativeśrapitam śrapite śrapitāni
Vocativeśrapita śrapite śrapitāni
Accusativeśrapitam śrapite śrapitāni
Instrumentalśrapitena śrapitābhyām śrapitaiḥ
Dativeśrapitāya śrapitābhyām śrapitebhyaḥ
Ablativeśrapitāt śrapitābhyām śrapitebhyaḥ
Genitiveśrapitasya śrapitayoḥ śrapitānām
Locativeśrapite śrapitayoḥ śrapiteṣu

Compound śrapita -

Adverb -śrapitam -śrapitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria