Declension table of śrapita

Deva

MasculineSingularDualPlural
Nominativeśrapitaḥ śrapitau śrapitāḥ
Vocativeśrapita śrapitau śrapitāḥ
Accusativeśrapitam śrapitau śrapitān
Instrumentalśrapitena śrapitābhyām śrapitaiḥ śrapitebhiḥ
Dativeśrapitāya śrapitābhyām śrapitebhyaḥ
Ablativeśrapitāt śrapitābhyām śrapitebhyaḥ
Genitiveśrapitasya śrapitayoḥ śrapitānām
Locativeśrapite śrapitayoḥ śrapiteṣu

Compound śrapita -

Adverb -śrapitam -śrapitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria