Declension table of śraddheya

Deva

NeuterSingularDualPlural
Nominativeśraddheyam śraddheye śraddheyāni
Vocativeśraddheya śraddheye śraddheyāni
Accusativeśraddheyam śraddheye śraddheyāni
Instrumentalśraddheyena śraddheyābhyām śraddheyaiḥ
Dativeśraddheyāya śraddheyābhyām śraddheyebhyaḥ
Ablativeśraddheyāt śraddheyābhyām śraddheyebhyaḥ
Genitiveśraddheyasya śraddheyayoḥ śraddheyānām
Locativeśraddheye śraddheyayoḥ śraddheyeṣu

Compound śraddheya -

Adverb -śraddheyam -śraddheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria