Declension table of śraddadhāna

Deva

MasculineSingularDualPlural
Nominativeśraddadhānaḥ śraddadhānau śraddadhānāḥ
Vocativeśraddadhāna śraddadhānau śraddadhānāḥ
Accusativeśraddadhānam śraddadhānau śraddadhānān
Instrumentalśraddadhānena śraddadhānābhyām śraddadhānaiḥ śraddadhānebhiḥ
Dativeśraddadhānāya śraddadhānābhyām śraddadhānebhyaḥ
Ablativeśraddadhānāt śraddadhānābhyām śraddadhānebhyaḥ
Genitiveśraddadhānasya śraddadhānayoḥ śraddadhānānām
Locativeśraddadhāne śraddadhānayoḥ śraddadhāneṣu

Compound śraddadhāna -

Adverb -śraddadhānam -śraddadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria