Declension table of ?śrāviṣṭhīya

Deva

MasculineSingularDualPlural
Nominativeśrāviṣṭhīyaḥ śrāviṣṭhīyau śrāviṣṭhīyāḥ
Vocativeśrāviṣṭhīya śrāviṣṭhīyau śrāviṣṭhīyāḥ
Accusativeśrāviṣṭhīyam śrāviṣṭhīyau śrāviṣṭhīyān
Instrumentalśrāviṣṭhīyena śrāviṣṭhīyābhyām śrāviṣṭhīyaiḥ śrāviṣṭhīyebhiḥ
Dativeśrāviṣṭhīyāya śrāviṣṭhīyābhyām śrāviṣṭhīyebhyaḥ
Ablativeśrāviṣṭhīyāt śrāviṣṭhīyābhyām śrāviṣṭhīyebhyaḥ
Genitiveśrāviṣṭhīyasya śrāviṣṭhīyayoḥ śrāviṣṭhīyānām
Locativeśrāviṣṭhīye śrāviṣṭhīyayoḥ śrāviṣṭhīyeṣu

Compound śrāviṣṭhīya -

Adverb -śrāviṣṭhīyam -śrāviṣṭhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria