सुबन्तावली ?श्राविष्ठीय

Roma

पुमान्एकद्विबहु
प्रथमाश्राविष्ठीयः श्राविष्ठीयौ श्राविष्ठीयाः
सम्बोधनम्श्राविष्ठीय श्राविष्ठीयौ श्राविष्ठीयाः
द्वितीयाश्राविष्ठीयम् श्राविष्ठीयौ श्राविष्ठीयान्
तृतीयाश्राविष्ठीयेन श्राविष्ठीयाभ्याम् श्राविष्ठीयैः श्राविष्ठीयेभिः
चतुर्थीश्राविष्ठीयाय श्राविष्ठीयाभ्याम् श्राविष्ठीयेभ्यः
पञ्चमीश्राविष्ठीयात् श्राविष्ठीयाभ्याम् श्राविष्ठीयेभ्यः
षष्ठीश्राविष्ठीयस्य श्राविष्ठीययोः श्राविष्ठीयानाम्
सप्तमीश्राविष्ठीये श्राविष्ठीययोः श्राविष्ठीयेषु

समास श्राविष्ठीय

अव्यय ॰श्राविष्ठीयम् ॰श्राविष्ठीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria