Declension table of ?śrāvayatpati

Deva

MasculineSingularDualPlural
Nominativeśrāvayatpatiḥ śrāvayatpatī śrāvayatpatayaḥ
Vocativeśrāvayatpate śrāvayatpatī śrāvayatpatayaḥ
Accusativeśrāvayatpatim śrāvayatpatī śrāvayatpatīn
Instrumentalśrāvayatpatinā śrāvayatpatibhyām śrāvayatpatibhiḥ
Dativeśrāvayatpataye śrāvayatpatibhyām śrāvayatpatibhyaḥ
Ablativeśrāvayatpateḥ śrāvayatpatibhyām śrāvayatpatibhyaḥ
Genitiveśrāvayatpateḥ śrāvayatpatyoḥ śrāvayatpatīnām
Locativeśrāvayatpatau śrāvayatpatyoḥ śrāvayatpatiṣu

Compound śrāvayatpati -

Adverb -śrāvayatpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria