सुबन्तावली ?श्रावयत्पति

Roma

पुमान्एकद्विबहु
प्रथमाश्रावयत्पतिः श्रावयत्पती श्रावयत्पतयः
सम्बोधनम्श्रावयत्पते श्रावयत्पती श्रावयत्पतयः
द्वितीयाश्रावयत्पतिम् श्रावयत्पती श्रावयत्पतीन्
तृतीयाश्रावयत्पतिना श्रावयत्पतिभ्याम् श्रावयत्पतिभिः
चतुर्थीश्रावयत्पतये श्रावयत्पतिभ्याम् श्रावयत्पतिभ्यः
पञ्चमीश्रावयत्पतेः श्रावयत्पतिभ्याम् श्रावयत्पतिभ्यः
षष्ठीश्रावयत्पतेः श्रावयत्पत्योः श्रावयत्पतीनाम्
सप्तमीश्रावयत्पतौ श्रावयत्पत्योः श्रावयत्पतिषु

समास श्रावयत्पति

अव्यय ॰श्रावयत्पति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria