Declension table of ?śrāvakakṛtya

Deva

NeuterSingularDualPlural
Nominativeśrāvakakṛtyam śrāvakakṛtye śrāvakakṛtyāni
Vocativeśrāvakakṛtya śrāvakakṛtye śrāvakakṛtyāni
Accusativeśrāvakakṛtyam śrāvakakṛtye śrāvakakṛtyāni
Instrumentalśrāvakakṛtyena śrāvakakṛtyābhyām śrāvakakṛtyaiḥ
Dativeśrāvakakṛtyāya śrāvakakṛtyābhyām śrāvakakṛtyebhyaḥ
Ablativeśrāvakakṛtyāt śrāvakakṛtyābhyām śrāvakakṛtyebhyaḥ
Genitiveśrāvakakṛtyasya śrāvakakṛtyayoḥ śrāvakakṛtyānām
Locativeśrāvakakṛtye śrāvakakṛtyayoḥ śrāvakakṛtyeṣu

Compound śrāvakakṛtya -

Adverb -śrāvakakṛtyam -śrāvakakṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria