सुबन्तावली ?श्रावककृत्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्रावककृत्यम् श्रावककृत्ये श्रावककृत्यानि
सम्बोधनम्श्रावककृत्य श्रावककृत्ये श्रावककृत्यानि
द्वितीयाश्रावककृत्यम् श्रावककृत्ये श्रावककृत्यानि
तृतीयाश्रावककृत्येन श्रावककृत्याभ्याम् श्रावककृत्यैः
चतुर्थीश्रावककृत्याय श्रावककृत्याभ्याम् श्रावककृत्येभ्यः
पञ्चमीश्रावककृत्यात् श्रावककृत्याभ्याम् श्रावककृत्येभ्यः
षष्ठीश्रावककृत्यस्य श्रावककृत्ययोः श्रावककृत्यानाम्
सप्तमीश्रावककृत्ये श्रावककृत्ययोः श्रावककृत्येषु

समास श्रावककृत्य

अव्यय ॰श्रावककृत्यम् ॰श्रावककृत्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria