Declension table of ?śrāvaṇaniṣedhavacana

Deva

NeuterSingularDualPlural
Nominativeśrāvaṇaniṣedhavacanam śrāvaṇaniṣedhavacane śrāvaṇaniṣedhavacanāni
Vocativeśrāvaṇaniṣedhavacana śrāvaṇaniṣedhavacane śrāvaṇaniṣedhavacanāni
Accusativeśrāvaṇaniṣedhavacanam śrāvaṇaniṣedhavacane śrāvaṇaniṣedhavacanāni
Instrumentalśrāvaṇaniṣedhavacanena śrāvaṇaniṣedhavacanābhyām śrāvaṇaniṣedhavacanaiḥ
Dativeśrāvaṇaniṣedhavacanāya śrāvaṇaniṣedhavacanābhyām śrāvaṇaniṣedhavacanebhyaḥ
Ablativeśrāvaṇaniṣedhavacanāt śrāvaṇaniṣedhavacanābhyām śrāvaṇaniṣedhavacanebhyaḥ
Genitiveśrāvaṇaniṣedhavacanasya śrāvaṇaniṣedhavacanayoḥ śrāvaṇaniṣedhavacanānām
Locativeśrāvaṇaniṣedhavacane śrāvaṇaniṣedhavacanayoḥ śrāvaṇaniṣedhavacaneṣu

Compound śrāvaṇaniṣedhavacana -

Adverb -śrāvaṇaniṣedhavacanam -śrāvaṇaniṣedhavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria