सुबन्तावली ?श्रावणनिषेधवचन

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्रावणनिषेधवचनम् श्रावणनिषेधवचने श्रावणनिषेधवचनानि
सम्बोधनम्श्रावणनिषेधवचन श्रावणनिषेधवचने श्रावणनिषेधवचनानि
द्वितीयाश्रावणनिषेधवचनम् श्रावणनिषेधवचने श्रावणनिषेधवचनानि
तृतीयाश्रावणनिषेधवचनेन श्रावणनिषेधवचनाभ्याम् श्रावणनिषेधवचनैः
चतुर्थीश्रावणनिषेधवचनाय श्रावणनिषेधवचनाभ्याम् श्रावणनिषेधवचनेभ्यः
पञ्चमीश्रावणनिषेधवचनात् श्रावणनिषेधवचनाभ्याम् श्रावणनिषेधवचनेभ्यः
षष्ठीश्रावणनिषेधवचनस्य श्रावणनिषेधवचनयोः श्रावणनिषेधवचनानाम्
सप्तमीश्रावणनिषेधवचने श्रावणनिषेधवचनयोः श्रावणनिषेधवचनेषु

समास श्रावणनिषेधवचन

अव्यय ॰श्रावणनिषेधवचनम् ॰श्रावणनिषेधवचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria