Declension table of ?śrāvaṇadvādaśī

Deva

FeminineSingularDualPlural
Nominativeśrāvaṇadvādaśī śrāvaṇadvādaśyau śrāvaṇadvādaśyaḥ
Vocativeśrāvaṇadvādaśi śrāvaṇadvādaśyau śrāvaṇadvādaśyaḥ
Accusativeśrāvaṇadvādaśīm śrāvaṇadvādaśyau śrāvaṇadvādaśīḥ
Instrumentalśrāvaṇadvādaśyā śrāvaṇadvādaśībhyām śrāvaṇadvādaśībhiḥ
Dativeśrāvaṇadvādaśyai śrāvaṇadvādaśībhyām śrāvaṇadvādaśībhyaḥ
Ablativeśrāvaṇadvādaśyāḥ śrāvaṇadvādaśībhyām śrāvaṇadvādaśībhyaḥ
Genitiveśrāvaṇadvādaśyāḥ śrāvaṇadvādaśyoḥ śrāvaṇadvādaśīnām
Locativeśrāvaṇadvādaśyām śrāvaṇadvādaśyoḥ śrāvaṇadvādaśīṣu

Compound śrāvaṇadvādaśi - śrāvaṇadvādaśī -

Adverb -śrāvaṇadvādaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria