सुबन्तावली ?श्रावणद्वादशी

Roma

स्त्रीएकद्विबहु
प्रथमाश्रावणद्वादशी श्रावणद्वादश्यौ श्रावणद्वादश्यः
सम्बोधनम्श्रावणद्वादशि श्रावणद्वादश्यौ श्रावणद्वादश्यः
द्वितीयाश्रावणद्वादशीम् श्रावणद्वादश्यौ श्रावणद्वादशीः
तृतीयाश्रावणद्वादश्या श्रावणद्वादशीभ्याम् श्रावणद्वादशीभिः
चतुर्थीश्रावणद्वादश्यै श्रावणद्वादशीभ्याम् श्रावणद्वादशीभ्यः
पञ्चमीश्रावणद्वादश्याः श्रावणद्वादशीभ्याम् श्रावणद्वादशीभ्यः
षष्ठीश्रावणद्वादश्याः श्रावणद्वादश्योः श्रावणद्वादशीनाम्
सप्तमीश्रावणद्वादश्याम् श्रावणद्वादश्योः श्रावणद्वादशीषु

समास श्रावणद्वादशि श्रावणद्वादशी

अव्यय ॰श्रावणद्वादशि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria