Declension table of ?śrāddhaviveka

Deva

MasculineSingularDualPlural
Nominativeśrāddhavivekaḥ śrāddhavivekau śrāddhavivekāḥ
Vocativeśrāddhaviveka śrāddhavivekau śrāddhavivekāḥ
Accusativeśrāddhavivekam śrāddhavivekau śrāddhavivekān
Instrumentalśrāddhavivekena śrāddhavivekābhyām śrāddhavivekaiḥ śrāddhavivekebhiḥ
Dativeśrāddhavivekāya śrāddhavivekābhyām śrāddhavivekebhyaḥ
Ablativeśrāddhavivekāt śrāddhavivekābhyām śrāddhavivekebhyaḥ
Genitiveśrāddhavivekasya śrāddhavivekayoḥ śrāddhavivekānām
Locativeśrāddhaviveke śrāddhavivekayoḥ śrāddhavivekeṣu

Compound śrāddhaviveka -

Adverb -śrāddhavivekam -śrāddhavivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria