सुबन्तावली ?श्राद्धविवेक

Roma

पुमान्एकद्विबहु
प्रथमाश्राद्धविवेकः श्राद्धविवेकौ श्राद्धविवेकाः
सम्बोधनम्श्राद्धविवेक श्राद्धविवेकौ श्राद्धविवेकाः
द्वितीयाश्राद्धविवेकम् श्राद्धविवेकौ श्राद्धविवेकान्
तृतीयाश्राद्धविवेकेन श्राद्धविवेकाभ्याम् श्राद्धविवेकैः श्राद्धविवेकेभिः
चतुर्थीश्राद्धविवेकाय श्राद्धविवेकाभ्याम् श्राद्धविवेकेभ्यः
पञ्चमीश्राद्धविवेकात् श्राद्धविवेकाभ्याम् श्राद्धविवेकेभ्यः
षष्ठीश्राद्धविवेकस्य श्राद्धविवेकयोः श्राद्धविवेकानाम्
सप्तमीश्राद्धविवेके श्राद्धविवेकयोः श्राद्धविवेकेषु

समास श्राद्धविवेक

अव्यय ॰श्राद्धविवेकम् ॰श्राद्धविवेकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria