Declension table of ?śrāddhāhnika

Deva

MasculineSingularDualPlural
Nominativeśrāddhāhnikaḥ śrāddhāhnikau śrāddhāhnikāḥ
Vocativeśrāddhāhnika śrāddhāhnikau śrāddhāhnikāḥ
Accusativeśrāddhāhnikam śrāddhāhnikau śrāddhāhnikān
Instrumentalśrāddhāhnikena śrāddhāhnikābhyām śrāddhāhnikaiḥ śrāddhāhnikebhiḥ
Dativeśrāddhāhnikāya śrāddhāhnikābhyām śrāddhāhnikebhyaḥ
Ablativeśrāddhāhnikāt śrāddhāhnikābhyām śrāddhāhnikebhyaḥ
Genitiveśrāddhāhnikasya śrāddhāhnikayoḥ śrāddhāhnikānām
Locativeśrāddhāhnike śrāddhāhnikayoḥ śrāddhāhnikeṣu

Compound śrāddhāhnika -

Adverb -śrāddhāhnikam -śrāddhāhnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria