सुबन्तावली ?श्राद्धाह्निक

Roma

पुमान्एकद्विबहु
प्रथमाश्राद्धाह्निकः श्राद्धाह्निकौ श्राद्धाह्निकाः
सम्बोधनम्श्राद्धाह्निक श्राद्धाह्निकौ श्राद्धाह्निकाः
द्वितीयाश्राद्धाह्निकम् श्राद्धाह्निकौ श्राद्धाह्निकान्
तृतीयाश्राद्धाह्निकेन श्राद्धाह्निकाभ्याम् श्राद्धाह्निकैः श्राद्धाह्निकेभिः
चतुर्थीश्राद्धाह्निकाय श्राद्धाह्निकाभ्याम् श्राद्धाह्निकेभ्यः
पञ्चमीश्राद्धाह्निकात् श्राद्धाह्निकाभ्याम् श्राद्धाह्निकेभ्यः
षष्ठीश्राद्धाह्निकस्य श्राद्धाह्निकयोः श्राद्धाह्निकानाम्
सप्तमीश्राद्धाह्निके श्राद्धाह्निकयोः श्राद्धाह्निकेषु

समास श्राद्धाह्निक

अव्यय ॰श्राद्धाह्निकम् ॰श्राद्धाह्निकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria