Declension table of ?śrāddhābhimarśana

Deva

NeuterSingularDualPlural
Nominativeśrāddhābhimarśanam śrāddhābhimarśane śrāddhābhimarśanāni
Vocativeśrāddhābhimarśana śrāddhābhimarśane śrāddhābhimarśanāni
Accusativeśrāddhābhimarśanam śrāddhābhimarśane śrāddhābhimarśanāni
Instrumentalśrāddhābhimarśanena śrāddhābhimarśanābhyām śrāddhābhimarśanaiḥ
Dativeśrāddhābhimarśanāya śrāddhābhimarśanābhyām śrāddhābhimarśanebhyaḥ
Ablativeśrāddhābhimarśanāt śrāddhābhimarśanābhyām śrāddhābhimarśanebhyaḥ
Genitiveśrāddhābhimarśanasya śrāddhābhimarśanayoḥ śrāddhābhimarśanānām
Locativeśrāddhābhimarśane śrāddhābhimarśanayoḥ śrāddhābhimarśaneṣu

Compound śrāddhābhimarśana -

Adverb -śrāddhābhimarśanam -śrāddhābhimarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria