सुबन्तावली ?श्राद्धाभिमर्शन

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्राद्धाभिमर्शनम् श्राद्धाभिमर्शने श्राद्धाभिमर्शनानि
सम्बोधनम्श्राद्धाभिमर्शन श्राद्धाभिमर्शने श्राद्धाभिमर्शनानि
द्वितीयाश्राद्धाभिमर्शनम् श्राद्धाभिमर्शने श्राद्धाभिमर्शनानि
तृतीयाश्राद्धाभिमर्शनेन श्राद्धाभिमर्शनाभ्याम् श्राद्धाभिमर्शनैः
चतुर्थीश्राद्धाभिमर्शनाय श्राद्धाभिमर्शनाभ्याम् श्राद्धाभिमर्शनेभ्यः
पञ्चमीश्राद्धाभिमर्शनात् श्राद्धाभिमर्शनाभ्याम् श्राद्धाभिमर्शनेभ्यः
षष्ठीश्राद्धाभिमर्शनस्य श्राद्धाभिमर्शनयोः श्राद्धाभिमर्शनानाम्
सप्तमीश्राद्धाभिमर्शने श्राद्धाभिमर्शनयोः श्राद्धाभिमर्शनेषु

समास श्राद्धाभिमर्शन

अव्यय ॰श्राद्धाभिमर्शनम् ॰श्राद्धाभिमर्शनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria