Declension table of ?śokabhaṅga

Deva

MasculineSingularDualPlural
Nominativeśokabhaṅgaḥ śokabhaṅgau śokabhaṅgāḥ
Vocativeśokabhaṅga śokabhaṅgau śokabhaṅgāḥ
Accusativeśokabhaṅgam śokabhaṅgau śokabhaṅgān
Instrumentalśokabhaṅgena śokabhaṅgābhyām śokabhaṅgaiḥ śokabhaṅgebhiḥ
Dativeśokabhaṅgāya śokabhaṅgābhyām śokabhaṅgebhyaḥ
Ablativeśokabhaṅgāt śokabhaṅgābhyām śokabhaṅgebhyaḥ
Genitiveśokabhaṅgasya śokabhaṅgayoḥ śokabhaṅgānām
Locativeśokabhaṅge śokabhaṅgayoḥ śokabhaṅgeṣu

Compound śokabhaṅga -

Adverb -śokabhaṅgam -śokabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria