सुबन्तावली ?शोकभङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाशोकभङ्गः शोकभङ्गौ शोकभङ्गाः
सम्बोधनम्शोकभङ्ग शोकभङ्गौ शोकभङ्गाः
द्वितीयाशोकभङ्गम् शोकभङ्गौ शोकभङ्गान्
तृतीयाशोकभङ्गेन शोकभङ्गाभ्याम् शोकभङ्गैः शोकभङ्गेभिः
चतुर्थीशोकभङ्गाय शोकभङ्गाभ्याम् शोकभङ्गेभ्यः
पञ्चमीशोकभङ्गात् शोकभङ्गाभ्याम् शोकभङ्गेभ्यः
षष्ठीशोकभङ्गस्य शोकभङ्गयोः शोकभङ्गानाम्
सप्तमीशोकभङ्गे शोकभङ्गयोः शोकभङ्गेषु

समास शोकभङ्ग

अव्यय ॰शोकभङ्गम् ॰शोकभङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria