Declension table of ?śleṣmavidagdhā

Deva

FeminineSingularDualPlural
Nominativeśleṣmavidagdhā śleṣmavidagdhe śleṣmavidagdhāḥ
Vocativeśleṣmavidagdhe śleṣmavidagdhe śleṣmavidagdhāḥ
Accusativeśleṣmavidagdhām śleṣmavidagdhe śleṣmavidagdhāḥ
Instrumentalśleṣmavidagdhayā śleṣmavidagdhābhyām śleṣmavidagdhābhiḥ
Dativeśleṣmavidagdhāyai śleṣmavidagdhābhyām śleṣmavidagdhābhyaḥ
Ablativeśleṣmavidagdhāyāḥ śleṣmavidagdhābhyām śleṣmavidagdhābhyaḥ
Genitiveśleṣmavidagdhāyāḥ śleṣmavidagdhayoḥ śleṣmavidagdhānām
Locativeśleṣmavidagdhāyām śleṣmavidagdhayoḥ śleṣmavidagdhāsu

Adverb -śleṣmavidagdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria