सुबन्तावली ?श्लेष्मविदग्धा

Roma

स्त्रीएकद्विबहु
प्रथमाश्लेष्मविदग्धा श्लेष्मविदग्धे श्लेष्मविदग्धाः
सम्बोधनम्श्लेष्मविदग्धे श्लेष्मविदग्धे श्लेष्मविदग्धाः
द्वितीयाश्लेष्मविदग्धाम् श्लेष्मविदग्धे श्लेष्मविदग्धाः
तृतीयाश्लेष्मविदग्धया श्लेष्मविदग्धाभ्याम् श्लेष्मविदग्धाभिः
चतुर्थीश्लेष्मविदग्धायै श्लेष्मविदग्धाभ्याम् श्लेष्मविदग्धाभ्यः
पञ्चमीश्लेष्मविदग्धायाः श्लेष्मविदग्धाभ्याम् श्लेष्मविदग्धाभ्यः
षष्ठीश्लेष्मविदग्धायाः श्लेष्मविदग्धयोः श्लेष्मविदग्धानाम्
सप्तमीश्लेष्मविदग्धायाम् श्लेष्मविदग्धयोः श्लेष्मविदग्धासु

अव्यय ॰श्लेष्मविदग्धम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria