Declension table of ?śleṣmavṛddhi

Deva

FeminineSingularDualPlural
Nominativeśleṣmavṛddhiḥ śleṣmavṛddhī śleṣmavṛddhayaḥ
Vocativeśleṣmavṛddhe śleṣmavṛddhī śleṣmavṛddhayaḥ
Accusativeśleṣmavṛddhim śleṣmavṛddhī śleṣmavṛddhīḥ
Instrumentalśleṣmavṛddhyā śleṣmavṛddhibhyām śleṣmavṛddhibhiḥ
Dativeśleṣmavṛddhyai śleṣmavṛddhaye śleṣmavṛddhibhyām śleṣmavṛddhibhyaḥ
Ablativeśleṣmavṛddhyāḥ śleṣmavṛddheḥ śleṣmavṛddhibhyām śleṣmavṛddhibhyaḥ
Genitiveśleṣmavṛddhyāḥ śleṣmavṛddheḥ śleṣmavṛddhyoḥ śleṣmavṛddhīnām
Locativeśleṣmavṛddhyām śleṣmavṛddhau śleṣmavṛddhyoḥ śleṣmavṛddhiṣu

Compound śleṣmavṛddhi -

Adverb -śleṣmavṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria