सुबन्तावली ?श्लेष्मवृद्धि

Roma

स्त्रीएकद्विबहु
प्रथमाश्लेष्मवृद्धिः श्लेष्मवृद्धी श्लेष्मवृद्धयः
सम्बोधनम्श्लेष्मवृद्धे श्लेष्मवृद्धी श्लेष्मवृद्धयः
द्वितीयाश्लेष्मवृद्धिम् श्लेष्मवृद्धी श्लेष्मवृद्धीः
तृतीयाश्लेष्मवृद्ध्या श्लेष्मवृद्धिभ्याम् श्लेष्मवृद्धिभिः
चतुर्थीश्लेष्मवृद्ध्यै श्लेष्मवृद्धये श्लेष्मवृद्धिभ्याम् श्लेष्मवृद्धिभ्यः
पञ्चमीश्लेष्मवृद्ध्याः श्लेष्मवृद्धेः श्लेष्मवृद्धिभ्याम् श्लेष्मवृद्धिभ्यः
षष्ठीश्लेष्मवृद्ध्याः श्लेष्मवृद्धेः श्लेष्मवृद्ध्योः श्लेष्मवृद्धीनाम्
सप्तमीश्लेष्मवृद्ध्याम् श्लेष्मवृद्धौ श्लेष्मवृद्ध्योः श्लेष्मवृद्धिषु

समास श्लेष्मवृद्धि

अव्यय ॰श्लेष्मवृद्धि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria