Declension table of ?śleṣmasaṅghātajā

Deva

FeminineSingularDualPlural
Nominativeśleṣmasaṅghātajā śleṣmasaṅghātaje śleṣmasaṅghātajāḥ
Vocativeśleṣmasaṅghātaje śleṣmasaṅghātaje śleṣmasaṅghātajāḥ
Accusativeśleṣmasaṅghātajām śleṣmasaṅghātaje śleṣmasaṅghātajāḥ
Instrumentalśleṣmasaṅghātajayā śleṣmasaṅghātajābhyām śleṣmasaṅghātajābhiḥ
Dativeśleṣmasaṅghātajāyai śleṣmasaṅghātajābhyām śleṣmasaṅghātajābhyaḥ
Ablativeśleṣmasaṅghātajāyāḥ śleṣmasaṅghātajābhyām śleṣmasaṅghātajābhyaḥ
Genitiveśleṣmasaṅghātajāyāḥ śleṣmasaṅghātajayoḥ śleṣmasaṅghātajānām
Locativeśleṣmasaṅghātajāyām śleṣmasaṅghātajayoḥ śleṣmasaṅghātajāsu

Adverb -śleṣmasaṅghātajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria