सुबन्तावली ?श्लेष्मसङ्घातजा

Roma

स्त्रीएकद्विबहु
प्रथमाश्लेष्मसङ्घातजा श्लेष्मसङ्घातजे श्लेष्मसङ्घातजाः
सम्बोधनम्श्लेष्मसङ्घातजे श्लेष्मसङ्घातजे श्लेष्मसङ्घातजाः
द्वितीयाश्लेष्मसङ्घातजाम् श्लेष्मसङ्घातजे श्लेष्मसङ्घातजाः
तृतीयाश्लेष्मसङ्घातजया श्लेष्मसङ्घातजाभ्याम् श्लेष्मसङ्घातजाभिः
चतुर्थीश्लेष्मसङ्घातजायै श्लेष्मसङ्घातजाभ्याम् श्लेष्मसङ्घातजाभ्यः
पञ्चमीश्लेष्मसङ्घातजायाः श्लेष्मसङ्घातजाभ्याम् श्लेष्मसङ्घातजाभ्यः
षष्ठीश्लेष्मसङ्घातजायाः श्लेष्मसङ्घातजयोः श्लेष्मसङ्घातजानाम्
सप्तमीश्लेष्मसङ्घातजायाम् श्लेष्मसङ्घातजयोः श्लेष्मसङ्घातजासु

अव्यय ॰श्लेष्मसङ्घातजम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria