Declension table of ?śleṣmaghana

Deva

MasculineSingularDualPlural
Nominativeśleṣmaghanaḥ śleṣmaghanau śleṣmaghanāḥ
Vocativeśleṣmaghana śleṣmaghanau śleṣmaghanāḥ
Accusativeśleṣmaghanam śleṣmaghanau śleṣmaghanān
Instrumentalśleṣmaghanena śleṣmaghanābhyām śleṣmaghanaiḥ śleṣmaghanebhiḥ
Dativeśleṣmaghanāya śleṣmaghanābhyām śleṣmaghanebhyaḥ
Ablativeśleṣmaghanāt śleṣmaghanābhyām śleṣmaghanebhyaḥ
Genitiveśleṣmaghanasya śleṣmaghanayoḥ śleṣmaghanānām
Locativeśleṣmaghane śleṣmaghanayoḥ śleṣmaghaneṣu

Compound śleṣmaghana -

Adverb -śleṣmaghanam -śleṣmaghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria