सुबन्तावली ?श्लेष्मघन

Roma

पुमान्एकद्विबहु
प्रथमाश्लेष्मघनः श्लेष्मघनौ श्लेष्मघनाः
सम्बोधनम्श्लेष्मघन श्लेष्मघनौ श्लेष्मघनाः
द्वितीयाश्लेष्मघनम् श्लेष्मघनौ श्लेष्मघनान्
तृतीयाश्लेष्मघनेन श्लेष्मघनाभ्याम् श्लेष्मघनैः श्लेष्मघनेभिः
चतुर्थीश्लेष्मघनाय श्लेष्मघनाभ्याम् श्लेष्मघनेभ्यः
पञ्चमीश्लेष्मघनात् श्लेष्मघनाभ्याम् श्लेष्मघनेभ्यः
षष्ठीश्लेष्मघनस्य श्लेष्मघनयोः श्लेष्मघनानाम्
सप्तमीश्लेष्मघने श्लेष्मघनयोः श्लेष्मघनेषु

समास श्लेष्मघन

अव्यय ॰श्लेष्मघनम् ॰श्लेष्मघनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria