Declension table of ?śleṣmadhātu

Deva

MasculineSingularDualPlural
Nominativeśleṣmadhātuḥ śleṣmadhātū śleṣmadhātavaḥ
Vocativeśleṣmadhāto śleṣmadhātū śleṣmadhātavaḥ
Accusativeśleṣmadhātum śleṣmadhātū śleṣmadhātūn
Instrumentalśleṣmadhātunā śleṣmadhātubhyām śleṣmadhātubhiḥ
Dativeśleṣmadhātave śleṣmadhātubhyām śleṣmadhātubhyaḥ
Ablativeśleṣmadhātoḥ śleṣmadhātubhyām śleṣmadhātubhyaḥ
Genitiveśleṣmadhātoḥ śleṣmadhātvoḥ śleṣmadhātūnām
Locativeśleṣmadhātau śleṣmadhātvoḥ śleṣmadhātuṣu

Compound śleṣmadhātu -

Adverb -śleṣmadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria