सुबन्तावली ?श्लेष्मधातुRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | श्लेष्मधातुः | श्लेष्मधातू | श्लेष्मधातवः |
सम्बोधनम् | श्लेष्मधातो | श्लेष्मधातू | श्लेष्मधातवः |
द्वितीया | श्लेष्मधातुम् | श्लेष्मधातू | श्लेष्मधातून् |
तृतीया | श्लेष्मधातुना | श्लेष्मधातुभ्याम् | श्लेष्मधातुभिः |
चतुर्थी | श्लेष्मधातवे | श्लेष्मधातुभ्याम् | श्लेष्मधातुभ्यः |
पञ्चमी | श्लेष्मधातोः | श्लेष्मधातुभ्याम् | श्लेष्मधातुभ्यः |
षष्ठी | श्लेष्मधातोः | श्लेष्मधात्वोः | श्लेष्मधातूनाम् |
सप्तमी | श्लेष्मधातौ | श्लेष्मधात्वोः | श्लेष्मधातुषु |