Declension table of ?śleṣmātura

Deva

MasculineSingularDualPlural
Nominativeśleṣmāturaḥ śleṣmāturau śleṣmāturāḥ
Vocativeśleṣmātura śleṣmāturau śleṣmāturāḥ
Accusativeśleṣmāturam śleṣmāturau śleṣmāturān
Instrumentalśleṣmātureṇa śleṣmāturābhyām śleṣmāturaiḥ śleṣmāturebhiḥ
Dativeśleṣmāturāya śleṣmāturābhyām śleṣmāturebhyaḥ
Ablativeśleṣmāturāt śleṣmāturābhyām śleṣmāturebhyaḥ
Genitiveśleṣmāturasya śleṣmāturayoḥ śleṣmāturāṇām
Locativeśleṣmāture śleṣmāturayoḥ śleṣmātureṣu

Compound śleṣmātura -

Adverb -śleṣmāturam -śleṣmāturāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria