सुबन्तावली ?श्लेष्मातुर

Roma

पुमान्एकद्विबहु
प्रथमाश्लेष्मातुरः श्लेष्मातुरौ श्लेष्मातुराः
सम्बोधनम्श्लेष्मातुर श्लेष्मातुरौ श्लेष्मातुराः
द्वितीयाश्लेष्मातुरम् श्लेष्मातुरौ श्लेष्मातुरान्
तृतीयाश्लेष्मातुरेण श्लेष्मातुराभ्याम् श्लेष्मातुरैः श्लेष्मातुरेभिः
चतुर्थीश्लेष्मातुराय श्लेष्मातुराभ्याम् श्लेष्मातुरेभ्यः
पञ्चमीश्लेष्मातुरात् श्लेष्मातुराभ्याम् श्लेष्मातुरेभ्यः
षष्ठीश्लेष्मातुरस्य श्लेष्मातुरयोः श्लेष्मातुराणाम्
सप्तमीश्लेष्मातुरे श्लेष्मातुरयोः श्लेष्मातुरेषु

समास श्लेष्मातुर

अव्यय ॰श्लेष्मातुरम् ॰श्लेष्मातुरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria