Declension table of ?śleṣmātakavana

Deva

NeuterSingularDualPlural
Nominativeśleṣmātakavanam śleṣmātakavane śleṣmātakavanāni
Vocativeśleṣmātakavana śleṣmātakavane śleṣmātakavanāni
Accusativeśleṣmātakavanam śleṣmātakavane śleṣmātakavanāni
Instrumentalśleṣmātakavanena śleṣmātakavanābhyām śleṣmātakavanaiḥ
Dativeśleṣmātakavanāya śleṣmātakavanābhyām śleṣmātakavanebhyaḥ
Ablativeśleṣmātakavanāt śleṣmātakavanābhyām śleṣmātakavanebhyaḥ
Genitiveśleṣmātakavanasya śleṣmātakavanayoḥ śleṣmātakavanānām
Locativeśleṣmātakavane śleṣmātakavanayoḥ śleṣmātakavaneṣu

Compound śleṣmātakavana -

Adverb -śleṣmātakavanam -śleṣmātakavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria