सुबन्तावली ?श्लेष्मातकवन

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्लेष्मातकवनम् श्लेष्मातकवने श्लेष्मातकवनानि
सम्बोधनम्श्लेष्मातकवन श्लेष्मातकवने श्लेष्मातकवनानि
द्वितीयाश्लेष्मातकवनम् श्लेष्मातकवने श्लेष्मातकवनानि
तृतीयाश्लेष्मातकवनेन श्लेष्मातकवनाभ्याम् श्लेष्मातकवनैः
चतुर्थीश्लेष्मातकवनाय श्लेष्मातकवनाभ्याम् श्लेष्मातकवनेभ्यः
पञ्चमीश्लेष्मातकवनात् श्लेष्मातकवनाभ्याम् श्लेष्मातकवनेभ्यः
षष्ठीश्लेष्मातकवनस्य श्लेष्मातकवनयोः श्लेष्मातकवनानाम्
सप्तमीश्लेष्मातकवने श्लेष्मातकवनयोः श्लेष्मातकवनेषु

समास श्लेष्मातकवन

अव्यय ॰श्लेष्मातकवनम् ॰श्लेष्मातकवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria