सुबन्तावली ?श्लेष्मातकवनRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | श्लेष्मातकवनम् | श्लेष्मातकवने | श्लेष्मातकवनानि |
सम्बोधनम् | श्लेष्मातकवन | श्लेष्मातकवने | श्लेष्मातकवनानि |
द्वितीया | श्लेष्मातकवनम् | श्लेष्मातकवने | श्लेष्मातकवनानि |
तृतीया | श्लेष्मातकवनेन | श्लेष्मातकवनाभ्याम् | श्लेष्मातकवनैः |
चतुर्थी | श्लेष्मातकवनाय | श्लेष्मातकवनाभ्याम् | श्लेष्मातकवनेभ्यः |
पञ्चमी | श्लेष्मातकवनात् | श्लेष्मातकवनाभ्याम् | श्लेष्मातकवनेभ्यः |
षष्ठी | श्लेष्मातकवनस्य | श्लेष्मातकवनयोः | श्लेष्मातकवनानाम् |
सप्तमी | श्लेष्मातकवने | श्लेष्मातकवनयोः | श्लेष्मातकवनेषु |