Declension table of ?śleṣmātakamayī

Deva

FeminineSingularDualPlural
Nominativeśleṣmātakamayī śleṣmātakamayyau śleṣmātakamayyaḥ
Vocativeśleṣmātakamayi śleṣmātakamayyau śleṣmātakamayyaḥ
Accusativeśleṣmātakamayīm śleṣmātakamayyau śleṣmātakamayīḥ
Instrumentalśleṣmātakamayyā śleṣmātakamayībhyām śleṣmātakamayībhiḥ
Dativeśleṣmātakamayyai śleṣmātakamayībhyām śleṣmātakamayībhyaḥ
Ablativeśleṣmātakamayyāḥ śleṣmātakamayībhyām śleṣmātakamayībhyaḥ
Genitiveśleṣmātakamayyāḥ śleṣmātakamayyoḥ śleṣmātakamayīnām
Locativeśleṣmātakamayyām śleṣmātakamayyoḥ śleṣmātakamayīṣu

Compound śleṣmātakamayi - śleṣmātakamayī -

Adverb -śleṣmātakamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria