सुबन्तावली ?श्लेष्मातकमयी

Roma

स्त्रीएकद्विबहु
प्रथमाश्लेष्मातकमयी श्लेष्मातकमय्यौ श्लेष्मातकमय्यः
सम्बोधनम्श्लेष्मातकमयि श्लेष्मातकमय्यौ श्लेष्मातकमय्यः
द्वितीयाश्लेष्मातकमयीम् श्लेष्मातकमय्यौ श्लेष्मातकमयीः
तृतीयाश्लेष्मातकमय्या श्लेष्मातकमयीभ्याम् श्लेष्मातकमयीभिः
चतुर्थीश्लेष्मातकमय्यै श्लेष्मातकमयीभ्याम् श्लेष्मातकमयीभ्यः
पञ्चमीश्लेष्मातकमय्याः श्लेष्मातकमयीभ्याम् श्लेष्मातकमयीभ्यः
षष्ठीश्लेष्मातकमय्याः श्लेष्मातकमय्योः श्लेष्मातकमयीनाम्
सप्तमीश्लेष्मातकमय्याम् श्लेष्मातकमय्योः श्लेष्मातकमयीषु

समास श्लेष्मातकमयि श्लेष्मातकमयी

अव्यय ॰श्लेष्मातकमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria