Declension table of ?śleṣmāpihitalocana

Deva

NeuterSingularDualPlural
Nominativeśleṣmāpihitalocanam śleṣmāpihitalocane śleṣmāpihitalocanāni
Vocativeśleṣmāpihitalocana śleṣmāpihitalocane śleṣmāpihitalocanāni
Accusativeśleṣmāpihitalocanam śleṣmāpihitalocane śleṣmāpihitalocanāni
Instrumentalśleṣmāpihitalocanena śleṣmāpihitalocanābhyām śleṣmāpihitalocanaiḥ
Dativeśleṣmāpihitalocanāya śleṣmāpihitalocanābhyām śleṣmāpihitalocanebhyaḥ
Ablativeśleṣmāpihitalocanāt śleṣmāpihitalocanābhyām śleṣmāpihitalocanebhyaḥ
Genitiveśleṣmāpihitalocanasya śleṣmāpihitalocanayoḥ śleṣmāpihitalocanānām
Locativeśleṣmāpihitalocane śleṣmāpihitalocanayoḥ śleṣmāpihitalocaneṣu

Compound śleṣmāpihitalocana -

Adverb -śleṣmāpihitalocanam -śleṣmāpihitalocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria