सुबन्तावली ?श्लेष्मापिहितलोचनRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | श्लेष्मापिहितलोचनम् | श्लेष्मापिहितलोचने | श्लेष्मापिहितलोचनानि |
सम्बोधनम् | श्लेष्मापिहितलोचन | श्लेष्मापिहितलोचने | श्लेष्मापिहितलोचनानि |
द्वितीया | श्लेष्मापिहितलोचनम् | श्लेष्मापिहितलोचने | श्लेष्मापिहितलोचनानि |
तृतीया | श्लेष्मापिहितलोचनेन | श्लेष्मापिहितलोचनाभ्याम् | श्लेष्मापिहितलोचनैः |
चतुर्थी | श्लेष्मापिहितलोचनाय | श्लेष्मापिहितलोचनाभ्याम् | श्लेष्मापिहितलोचनेभ्यः |
पञ्चमी | श्लेष्मापिहितलोचनात् | श्लेष्मापिहितलोचनाभ्याम् | श्लेष्मापिहितलोचनेभ्यः |
षष्ठी | श्लेष्मापिहितलोचनस्य | श्लेष्मापिहितलोचनयोः | श्लेष्मापिहितलोचनानाम् |
सप्तमी | श्लेष्मापिहितलोचने | श्लेष्मापिहितलोचनयोः | श्लेष्मापिहितलोचनेषु |