Declension table of śleṣmāntaka

Deva

NeuterSingularDualPlural
Nominativeśleṣmāntakam śleṣmāntake śleṣmāntakāni
Vocativeśleṣmāntaka śleṣmāntake śleṣmāntakāni
Accusativeśleṣmāntakam śleṣmāntake śleṣmāntakāni
Instrumentalśleṣmāntakena śleṣmāntakābhyām śleṣmāntakaiḥ
Dativeśleṣmāntakāya śleṣmāntakābhyām śleṣmāntakebhyaḥ
Ablativeśleṣmāntakāt śleṣmāntakābhyām śleṣmāntakebhyaḥ
Genitiveśleṣmāntakasya śleṣmāntakayoḥ śleṣmāntakānām
Locativeśleṣmāntake śleṣmāntakayoḥ śleṣmāntakeṣu

Compound śleṣmāntaka -

Adverb -śleṣmāntakam -śleṣmāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria