Declension table of śleṣa

Deva

MasculineSingularDualPlural
Nominativeśleṣaḥ śleṣau śleṣāḥ
Vocativeśleṣa śleṣau śleṣāḥ
Accusativeśleṣam śleṣau śleṣān
Instrumentalśleṣeṇa śleṣābhyām śleṣaiḥ śleṣebhiḥ
Dativeśleṣāya śleṣābhyām śleṣebhyaḥ
Ablativeśleṣāt śleṣābhyām śleṣebhyaḥ
Genitiveśleṣasya śleṣayoḥ śleṣāṇām
Locativeśleṣe śleṣayoḥ śleṣeṣu

Compound śleṣa -

Adverb -śleṣam -śleṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria